वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वसयते
वसयेते
वसयन्ते
मध्यम
वसयसे
वसयेथे
वसयध्वे
उत्तम
वसये
वसयावहे
वसयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्राते / वसयांचक्राते / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयाञ्चक्रिरे / वसयांचक्रिरे / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
मध्यम
वसयाञ्चकृषे / वसयांचकृषे / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयाञ्चक्राथे / वसयांचक्राथे / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयाञ्चकृढ्वे / वसयांचकृढ्वे / वसयाम्बभूव / वसयांबभूव / वसयामास
उत्तम
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चकृवहे / वसयांचकृवहे / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयाञ्चकृमहे / वसयांचकृमहे / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वसयिता
वसयितारौ
वसयितारः
मध्यम
वसयितासे
वसयितासाथे
वसयिताध्वे
उत्तम
वसयिताहे
वसयितास्वहे
वसयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वसयिष्यते
वसयिष्येते
वसयिष्यन्ते
मध्यम
वसयिष्यसे
वसयिष्येथे
वसयिष्यध्वे
उत्तम
वसयिष्ये
वसयिष्यावहे
वसयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वसयताम्
वसयेताम्
वसयन्ताम्
मध्यम
वसयस्व
वसयेथाम्
वसयध्वम्
उत्तम
वसयै
वसयावहै
वसयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवसयत
अवसयेताम्
अवसयन्त
मध्यम
अवसयथाः
अवसयेथाम्
अवसयध्वम्
उत्तम
अवसये
अवसयावहि
अवसयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वसयेत
वसयेयाताम्
वसयेरन्
मध्यम
वसयेथाः
वसयेयाथाम्
वसयेध्वम्
उत्तम
वसयेय
वसयेवहि
वसयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वसयिषीष्ट
वसयिषीयास्ताम्
वसयिषीरन्
मध्यम
वसयिषीष्ठाः
वसयिषीयास्थाम्
वसयिषीढ्वम् / वसयिषीध्वम्
उत्तम
वसयिषीय
वसयिषीवहि
वसयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अववसत
अववसेताम्
अववसन्त
मध्यम
अववसथाः
अववसेथाम्
अववसध्वम्
उत्तम
अववसे
अववसावहि
अववसामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवसयिष्यत
अवसयिष्येताम्
अवसयिष्यन्त
मध्यम
अवसयिष्यथाः
अवसयिष्येथाम्
अवसयिष्यध्वम्
उत्तम
अवसयिष्ये
अवसयिष्यावहि
अवसयिष्यामहि