वस् धातुरूपाणि

वसँ आच्छादने - अदादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वस्ते
वसाते
वसते
मध्यम
वस्से
वसाथे
वध्वे
उत्तम
वसे
वस्वहे
वस्महे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववसे
ववसाते
ववसिरे
मध्यम
ववसिषे
ववसाथे
ववसिध्वे
उत्तम
ववसे
ववसिवहे
ववसिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वसिता
वसितारौ
वसितारः
मध्यम
वसितासे
वसितासाथे
वसिताध्वे
उत्तम
वसिताहे
वसितास्वहे
वसितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वसिष्यते
वसिष्येते
वसिष्यन्ते
मध्यम
वसिष्यसे
वसिष्येथे
वसिष्यध्वे
उत्तम
वसिष्ये
वसिष्यावहे
वसिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वस्ताम्
वसाताम्
वसताम्
मध्यम
वस्स्व
वसाथाम्
वध्वम्
उत्तम
वसै
वसावहै
वसामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवस्त
अवसाताम्
अवसत
मध्यम
अवस्थाः
अवसाथाम्
अवध्वम्
उत्तम
अवसि
अवस्वहि
अवस्महि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वसीत
वसीयाताम्
वसीरन्
मध्यम
वसीथाः
वसीयाथाम्
वसीध्वम्
उत्तम
वसीय
वसीवहि
वसीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वसिषीष्ट
वसिषीयास्ताम्
वसिषीरन्
मध्यम
वसिषीष्ठाः
वसिषीयास्थाम्
वसिषीध्वम्
उत्तम
वसिषीय
वसिषीवहि
वसिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवसिष्ट
अवसिषाताम्
अवसिषत
मध्यम
अवसिष्ठाः
अवसिषाथाम्
अवसिढ्वम्
उत्तम
अवसिषि
अवसिष्वहि
अवसिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवसिष्यत
अवसिष्येताम्
अवसिष्यन्त
मध्यम
अवसिष्यथाः
अवसिष्येथाम्
अवसिष्यध्वम्
उत्तम
अवसिष्ये
अवसिष्यावहि
अवसिष्यामहि