वर धातुरूपाणि

वर ईप्सायाम् - चुरादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वरयति
वरयतः
वरयन्ति
मध्यम
वरयसि
वरयथः
वरयथ
उत्तम
वरयामि
वरयावः
वरयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरयते
वरयेते
वरयन्ते
मध्यम
वरयसे
वरयेथे
वरयध्वे
उत्तम
वरये
वरयावहे
वरयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वरयाञ्चकार / वरयांचकार / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चक्रतुः / वरयांचक्रतुः / वरयाम्बभूवतुः / वरयांबभूवतुः / वरयामासतुः
वरयाञ्चक्रुः / वरयांचक्रुः / वरयाम्बभूवुः / वरयांबभूवुः / वरयामासुः
मध्यम
वरयाञ्चकर्थ / वरयांचकर्थ / वरयाम्बभूविथ / वरयांबभूविथ / वरयामासिथ
वरयाञ्चक्रथुः / वरयांचक्रथुः / वरयाम्बभूवथुः / वरयांबभूवथुः / वरयामासथुः
वरयाञ्चक्र / वरयांचक्र / वरयाम्बभूव / वरयांबभूव / वरयामास
उत्तम
वरयाञ्चकर / वरयांचकर / वरयाञ्चकार / वरयांचकार / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चकृव / वरयांचकृव / वरयाम्बभूविव / वरयांबभूविव / वरयामासिव
वरयाञ्चकृम / वरयांचकृम / वरयाम्बभूविम / वरयांबभूविम / वरयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरयाञ्चक्रे / वरयांचक्रे / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चक्राते / वरयांचक्राते / वरयाम्बभूवतुः / वरयांबभूवतुः / वरयामासतुः
वरयाञ्चक्रिरे / वरयांचक्रिरे / वरयाम्बभूवुः / वरयांबभूवुः / वरयामासुः
मध्यम
वरयाञ्चकृषे / वरयांचकृषे / वरयाम्बभूविथ / वरयांबभूविथ / वरयामासिथ
वरयाञ्चक्राथे / वरयांचक्राथे / वरयाम्बभूवथुः / वरयांबभूवथुः / वरयामासथुः
वरयाञ्चकृढ्वे / वरयांचकृढ्वे / वरयाम्बभूव / वरयांबभूव / वरयामास
उत्तम
वरयाञ्चक्रे / वरयांचक्रे / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चकृवहे / वरयांचकृवहे / वरयाम्बभूविव / वरयांबभूविव / वरयामासिव
वरयाञ्चकृमहे / वरयांचकृमहे / वरयाम्बभूविम / वरयांबभूविम / वरयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वरयिता
वरयितारौ
वरयितारः
मध्यम
वरयितासि
वरयितास्थः
वरयितास्थ
उत्तम
वरयितास्मि
वरयितास्वः
वरयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरयिता
वरयितारौ
वरयितारः
मध्यम
वरयितासे
वरयितासाथे
वरयिताध्वे
उत्तम
वरयिताहे
वरयितास्वहे
वरयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वरयिष्यति
वरयिष्यतः
वरयिष्यन्ति
मध्यम
वरयिष्यसि
वरयिष्यथः
वरयिष्यथ
उत्तम
वरयिष्यामि
वरयिष्यावः
वरयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरयिष्यते
वरयिष्येते
वरयिष्यन्ते
मध्यम
वरयिष्यसे
वरयिष्येथे
वरयिष्यध्वे
उत्तम
वरयिष्ये
वरयिष्यावहे
वरयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वरयतात् / वरयताद् / वरयतु
वरयताम्
वरयन्तु
मध्यम
वरयतात् / वरयताद् / वरय
वरयतम्
वरयत
उत्तम
वरयाणि
वरयाव
वरयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरयताम्
वरयेताम्
वरयन्ताम्
मध्यम
वरयस्व
वरयेथाम्
वरयध्वम्
उत्तम
वरयै
वरयावहै
वरयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवरयत् / अवरयद्
अवरयताम्
अवरयन्
मध्यम
अवरयः
अवरयतम्
अवरयत
उत्तम
अवरयम्
अवरयाव
अवरयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवरयत
अवरयेताम्
अवरयन्त
मध्यम
अवरयथाः
अवरयेथाम्
अवरयध्वम्
उत्तम
अवरये
अवरयावहि
अवरयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वरयेत् / वरयेद्
वरयेताम्
वरयेयुः
मध्यम
वरयेः
वरयेतम्
वरयेत
उत्तम
वरयेयम्
वरयेव
वरयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरयेत
वरयेयाताम्
वरयेरन्
मध्यम
वरयेथाः
वरयेयाथाम्
वरयेध्वम्
उत्तम
वरयेय
वरयेवहि
वरयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्यात् / वर्याद्
वर्यास्ताम्
वर्यासुः
मध्यम
वर्याः
वर्यास्तम्
वर्यास्त
उत्तम
वर्यासम्
वर्यास्व
वर्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरयिषीष्ट
वरयिषीयास्ताम्
वरयिषीरन्
मध्यम
वरयिषीष्ठाः
वरयिषीयास्थाम्
वरयिषीढ्वम् / वरयिषीध्वम्
उत्तम
वरयिषीय
वरयिषीवहि
वरयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववरत् / अववरद्
अववरताम्
अववरन्
मध्यम
अववरः
अववरतम्
अववरत
उत्तम
अववरम्
अववराव
अववराम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववरत
अववरेताम्
अववरन्त
मध्यम
अववरथाः
अववरेथाम्
अववरध्वम्
उत्तम
अववरे
अववरावहि
अववरामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवरयिष्यत् / अवरयिष्यद्
अवरयिष्यताम्
अवरयिष्यन्
मध्यम
अवरयिष्यः
अवरयिष्यतम्
अवरयिष्यत
उत्तम
अवरयिष्यम्
अवरयिष्याव
अवरयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवरयिष्यत
अवरयिष्येताम्
अवरयिष्यन्त
मध्यम
अवरयिष्यथाः
अवरयिष्येथाम्
अवरयिष्यध्वम्
उत्तम
अवरयिष्ये
अवरयिष्यावहि
अवरयिष्यामहि