वण् धातुरूपाणि - वणँ शब्दार्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वण्यात् / वण्याद्
वण्यास्ताम्
वण्यासुः
मध्यम
वण्याः
वण्यास्तम्
वण्यास्त
उत्तम
वण्यासम्
वण्यास्व
वण्यास्म