वञ्च् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

वञ्चुँ प्रलम्भने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वञ्चिष्यते / वञ्चयिष्यते
वञ्चिष्येते / वञ्चयिष्येते
वञ्चिष्यन्ते / वञ्चयिष्यन्ते
मध्यम
वञ्चिष्यसे / वञ्चयिष्यसे
वञ्चिष्येथे / वञ्चयिष्येथे
वञ्चिष्यध्वे / वञ्चयिष्यध्वे
उत्तम
वञ्चिष्ये / वञ्चयिष्ये
वञ्चिष्यावहे / वञ्चयिष्यावहे
वञ्चिष्यामहे / वञ्चयिष्यामहे