वञ्च् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

वञ्चुँ प्रलम्भने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवञ्चिष्यत / अवञ्चयिष्यत
अवञ्चिष्येताम् / अवञ्चयिष्येताम्
अवञ्चिष्यन्त / अवञ्चयिष्यन्त
मध्यम
अवञ्चिष्यथाः / अवञ्चयिष्यथाः
अवञ्चिष्येथाम् / अवञ्चयिष्येथाम्
अवञ्चिष्यध्वम् / अवञ्चयिष्यध्वम्
उत्तम
अवञ्चिष्ये / अवञ्चयिष्ये
अवञ्चिष्यावहि / अवञ्चयिष्यावहि
अवञ्चिष्यामहि / अवञ्चयिष्यामहि