वञ्च् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

वञ्चुँ प्रलम्भने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वञ्चिता / वञ्चयिता
वञ्चितारौ / वञ्चयितारौ
वञ्चितारः / वञ्चयितारः
मध्यम
वञ्चितासे / वञ्चयितासे
वञ्चितासाथे / वञ्चयितासाथे
वञ्चिताध्वे / वञ्चयिताध्वे
उत्तम
वञ्चिताहे / वञ्चयिताहे
वञ्चितास्वहे / वञ्चयितास्वहे
वञ्चितास्महे / वञ्चयितास्महे