वञ्च् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

वञ्चुँ प्रलम्भने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वञ्चिषीष्ट / वञ्चयिषीष्ट
वञ्चिषीयास्ताम् / वञ्चयिषीयास्ताम्
वञ्चिषीरन् / वञ्चयिषीरन्
मध्यम
वञ्चिषीष्ठाः / वञ्चयिषीष्ठाः
वञ्चिषीयास्थाम् / वञ्चयिषीयास्थाम्
वञ्चिषीध्वम् / वञ्चयिषीढ्वम् / वञ्चयिषीध्वम्
उत्तम
वञ्चिषीय / वञ्चयिषीय
वञ्चिषीवहि / वञ्चयिषीवहि
वञ्चिषीमहि / वञ्चयिषीमहि