वञ्च् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

वञ्चुँ प्रलम्भने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वञ्चयेत / वञ्चेत
वञ्चयेयाताम् / वञ्चेयाताम्
वञ्चयेरन् / वञ्चेरन्
मध्यम
वञ्चयेथाः / वञ्चेथाः
वञ्चयेयाथाम् / वञ्चेयाथाम्
वञ्चयेध्वम् / वञ्चेध्वम्
उत्तम
वञ्चयेय / वञ्चेय
वञ्चयेवहि / वञ्चेवहि
वञ्चयेमहि / वञ्चेमहि