वञ्च् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्

वञ्चुँ प्रलम्भने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वञ्चयताम् / वञ्चताम्
वञ्चयेताम् / वञ्चेताम्
वञ्चयन्ताम् / वञ्चन्ताम्
मध्यम
वञ्चयस्व / वञ्चस्व
वञ्चयेथाम् / वञ्चेथाम्
वञ्चयध्वम् / वञ्चध्वम्
उत्तम
वञ्चयै / वञ्चै
वञ्चयावहै / वञ्चावहै
वञ्चयामहै / वञ्चामहै