वञ्च् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

वञ्चुँ प्रलम्भने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वञ्चयिता / वञ्चिता
वञ्चयितारौ / वञ्चितारौ
वञ्चयितारः / वञ्चितारः
मध्यम
वञ्चयितासे / वञ्चितासे
वञ्चयितासाथे / वञ्चितासाथे
वञ्चयिताध्वे / वञ्चिताध्वे
उत्तम
वञ्चयिताहे / वञ्चिताहे
वञ्चयितास्वहे / वञ्चितास्वहे
वञ्चयितास्महे / वञ्चितास्महे