वञ्च् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्

वञ्चुँ प्रलम्भने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अववञ्चत / अवञ्चिष्ट
अववञ्चेताम् / अवञ्चिषाताम्
अववञ्चन्त / अवञ्चिषत
मध्यम
अववञ्चथाः / अवञ्चिष्ठाः
अववञ्चेथाम् / अवञ्चिषाथाम्
अववञ्चध्वम् / अवञ्चिढ्वम्
उत्तम
अववञ्चे / अवञ्चिषि
अववञ्चावहि / अवञ्चिष्वहि
अववञ्चामहि / अवञ्चिष्महि