वञ्च् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

वञ्चुँ प्रलम्भने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वञ्चयाञ्चक्रे / वञ्चयांचक्रे / वञ्चयाम्बभूव / वञ्चयांबभूव / वञ्चयामास / ववञ्चे
वञ्चयाञ्चक्राते / वञ्चयांचक्राते / वञ्चयाम्बभूवतुः / वञ्चयांबभूवतुः / वञ्चयामासतुः / ववञ्चाते
वञ्चयाञ्चक्रिरे / वञ्चयांचक्रिरे / वञ्चयाम्बभूवुः / वञ्चयांबभूवुः / वञ्चयामासुः / ववञ्चिरे
मध्यम
वञ्चयाञ्चकृषे / वञ्चयांचकृषे / वञ्चयाम्बभूविथ / वञ्चयांबभूविथ / वञ्चयामासिथ / ववञ्चिषे
वञ्चयाञ्चक्राथे / वञ्चयांचक्राथे / वञ्चयाम्बभूवथुः / वञ्चयांबभूवथुः / वञ्चयामासथुः / ववञ्चाथे
वञ्चयाञ्चकृढ्वे / वञ्चयांचकृढ्वे / वञ्चयाम्बभूव / वञ्चयांबभूव / वञ्चयामास / ववञ्चिध्वे
उत्तम
वञ्चयाञ्चक्रे / वञ्चयांचक्रे / वञ्चयाम्बभूव / वञ्चयांबभूव / वञ्चयामास / ववञ्चे
वञ्चयाञ्चकृवहे / वञ्चयांचकृवहे / वञ्चयाम्बभूविव / वञ्चयांबभूविव / वञ्चयामासिव / ववञ्चिवहे
वञ्चयाञ्चकृमहे / वञ्चयांचकृमहे / वञ्चयाम्बभूविम / वञ्चयांबभूविम / वञ्चयामासिम / ववञ्चिमहे