वञ्च् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्

वञ्चुँ प्रलम्भने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवञ्चयत / अवञ्चत
अवञ्चयेताम् / अवञ्चेताम्
अवञ्चयन्त / अवञ्चन्त
मध्यम
अवञ्चयथाः / अवञ्चथाः
अवञ्चयेथाम् / अवञ्चेथाम्
अवञ्चयध्वम् / अवञ्चध्वम्
उत्तम
अवञ्चये / अवञ्चे
अवञ्चयावहि / अवञ्चावहि
अवञ्चयामहि / अवञ्चामहि