वच् धातुरूपाणि - वचँ परिभाषणे - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवाचयत् / अवाचयद् / अवचत् / अवचद्
अवाचयताम् / अवचताम्
अवाचयन् / अवचन्
मध्यम
अवाचयः / अवचः
अवाचयतम् / अवचतम्
अवाचयत / अवचत
उत्तम
अवाचयम् / अवचम्
अवाचयाव / अवचाव
अवाचयाम / अवचाम