लू धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

लूञ् छेदने - क्र्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लाविष्यते / लविष्यते
लाविष्येते / लविष्येते
लाविष्यन्ते / लविष्यन्ते
मध्यम
लाविष्यसे / लविष्यसे
लाविष्येथे / लविष्येथे
लाविष्यध्वे / लविष्यध्वे
उत्तम
लाविष्ये / लविष्ये
लाविष्यावहे / लविष्यावहे
लाविष्यामहे / लविष्यामहे