लू धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

लूञ् छेदने - क्र्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलाविष्यत / अलविष्यत
अलाविष्येताम् / अलविष्येताम्
अलाविष्यन्त / अलविष्यन्त
मध्यम
अलाविष्यथाः / अलविष्यथाः
अलाविष्येथाम् / अलविष्येथाम्
अलाविष्यध्वम् / अलविष्यध्वम्
उत्तम
अलाविष्ये / अलविष्ये
अलाविष्यावहि / अलविष्यावहि
अलाविष्यामहि / अलविष्यामहि