लू धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

लूञ् छेदने - क्र्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लाविता / लविता
लावितारौ / लवितारौ
लावितारः / लवितारः
मध्यम
लावितासे / लवितासे
लावितासाथे / लवितासाथे
लाविताध्वे / लविताध्वे
उत्तम
लाविताहे / लविताहे
लावितास्वहे / लवितास्वहे
लावितास्महे / लवितास्महे