लू धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

लूञ् छेदने - क्र्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लाविषीष्ट / लविषीष्ट
लाविषीयास्ताम् / लविषीयास्ताम्
लाविषीरन् / लविषीरन्
मध्यम
लाविषीष्ठाः / लविषीष्ठाः
लाविषीयास्थाम् / लविषीयास्थाम्
लाविषीढ्वम् / लाविषीध्वम् / लविषीढ्वम् / लविषीध्वम्
उत्तम
लाविषीय / लविषीय
लाविषीवहि / लविषीवहि
लाविषीमहि / लविषीमहि