लूष् धातुरूपाणि - लूषँ हिंसायाम् - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लूषिष्यते / लूषयिष्यते
लूषिष्येते / लूषयिष्येते
लूषिष्यन्ते / लूषयिष्यन्ते
मध्यम
लूषिष्यसे / लूषयिष्यसे
लूषिष्येथे / लूषयिष्येथे
लूषिष्यध्वे / लूषयिष्यध्वे
उत्तम
लूषिष्ये / लूषयिष्ये
लूषिष्यावहे / लूषयिष्यावहे
लूषिष्यामहे / लूषयिष्यामहे