लूष् धातुरूपाणि - लूषँ हिंसायाम् - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलूषिष्यत / अलूषयिष्यत
अलूषिष्येताम् / अलूषयिष्येताम्
अलूषिष्यन्त / अलूषयिष्यन्त
मध्यम
अलूषिष्यथाः / अलूषयिष्यथाः
अलूषिष्येथाम् / अलूषयिष्येथाम्
अलूषिष्यध्वम् / अलूषयिष्यध्वम्
उत्तम
अलूषिष्ये / अलूषयिष्ये
अलूषिष्यावहि / अलूषयिष्यावहि
अलूषिष्यामहि / अलूषयिष्यामहि