लूष् धातुरूपाणि - लूषँ हिंसायाम् - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लूषिता / लूषयिता
लूषितारौ / लूषयितारौ
लूषितारः / लूषयितारः
मध्यम
लूषितासे / लूषयितासे
लूषितासाथे / लूषयितासाथे
लूषिताध्वे / लूषयिताध्वे
उत्तम
लूषिताहे / लूषयिताहे
लूषितास्वहे / लूषयितास्वहे
लूषितास्महे / लूषयितास्महे