लूष् धातुरूपाणि - लूषँ हिंसायाम् - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लूषिषीष्ट / लूषयिषीष्ट
लूषिषीयास्ताम् / लूषयिषीयास्ताम्
लूषिषीरन् / लूषयिषीरन्
मध्यम
लूषिषीष्ठाः / लूषयिषीष्ठाः
लूषिषीयास्थाम् / लूषयिषीयास्थाम्
लूषिषीध्वम् / लूषयिषीढ्वम् / लूषयिषीध्वम्
उत्तम
लूषिषीय / लूषयिषीय
लूषिषीवहि / लूषयिषीवहि
लूषिषीमहि / लूषयिषीमहि