लूष् धातुरूपाणि - लूषँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लूषयाञ्चकार / लूषयांचकार / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्रतुः / लूषयांचक्रतुः / लूषयाम्बभूवतुः / लूषयांबभूवतुः / लूषयामासतुः
लूषयाञ्चक्रुः / लूषयांचक्रुः / लूषयाम्बभूवुः / लूषयांबभूवुः / लूषयामासुः
मध्यम
लूषयाञ्चकर्थ / लूषयांचकर्थ / लूषयाम्बभूविथ / लूषयांबभूविथ / लूषयामासिथ
लूषयाञ्चक्रथुः / लूषयांचक्रथुः / लूषयाम्बभूवथुः / लूषयांबभूवथुः / लूषयामासथुः
लूषयाञ्चक्र / लूषयांचक्र / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
उत्तम
लूषयाञ्चकर / लूषयांचकर / लूषयाञ्चकार / लूषयांचकार / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चकृव / लूषयांचकृव / लूषयाम्बभूविव / लूषयांबभूविव / लूषयामासिव
लूषयाञ्चकृम / लूषयांचकृम / लूषयाम्बभूविम / लूषयांबभूविम / लूषयामासिम