लूष् धातुरूपाणि - लूषँ हिंसायाम् - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्राते / लूषयांचक्राते / लूषयाम्बभूवतुः / लूषयांबभूवतुः / लूषयामासतुः
लूषयाञ्चक्रिरे / लूषयांचक्रिरे / लूषयाम्बभूवुः / लूषयांबभूवुः / लूषयामासुः
मध्यम
लूषयाञ्चकृषे / लूषयांचकृषे / लूषयाम्बभूविथ / लूषयांबभूविथ / लूषयामासिथ
लूषयाञ्चक्राथे / लूषयांचक्राथे / लूषयाम्बभूवथुः / लूषयांबभूवथुः / लूषयामासथुः
लूषयाञ्चकृढ्वे / लूषयांचकृढ्वे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
उत्तम
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चकृवहे / लूषयांचकृवहे / लूषयाम्बभूविव / लूषयांबभूविव / लूषयामासिव
लूषयाञ्चकृमहे / लूषयांचकृमहे / लूषयाम्बभूविम / लूषयांबभूविम / लूषयामासिम