लुभ् धातुरूपाणि - लुभँ विमोहने - तुदादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लोभिता / लोब्धा
लोभितारौ / लोब्धारौ
लोभितारः / लोब्धारः
मध्यम
लोभितासे / लोब्धासे
लोभितासाथे / लोब्धासाथे
लोभिताध्वे / लोब्धाध्वे
उत्तम
लोभिताहे / लोब्धाहे
लोभितास्वहे / लोब्धास्वहे
लोभितास्महे / लोब्धास्महे