लुभ् धातुरूपाणि - लुभँ विमोहने - तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लोभिता / लोब्धा
लोभितारौ / लोब्धारौ
लोभितारः / लोब्धारः
मध्यम
लोभितासि / लोब्धासि
लोभितास्थः / लोब्धास्थः
लोभितास्थ / लोब्धास्थ
उत्तम
लोभितास्मि / लोब्धास्मि
लोभितास्वः / लोब्धास्वः
लोभितास्मः / लोब्धास्मः