ली धातुरूपाणि - ली द्रवीकरणे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लाययिषीष्ट / लयिषीष्ट
लाययिषीयास्ताम् / लयिषीयास्ताम्
लाययिषीरन् / लयिषीरन्
मध्यम
लाययिषीष्ठाः / लयिषीष्ठाः
लाययिषीयास्थाम् / लयिषीयास्थाम्
लाययिषीढ्वम् / लाययिषीध्वम् / लयिषीढ्वम् / लयिषीध्वम्
उत्तम
लाययिषीय / लयिषीय
लाययिषीवहि / लयिषीवहि
लाययिषीमहि / लयिषीमहि