लष् धातुरूपाणि - लषँ कान्तौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लष्यते / लषते
लष्येते / लषेते
लष्यन्ते / लषन्ते
मध्यम
लष्यसे / लषसे
लष्येथे / लषेथे
लष्यध्वे / लषध्वे
उत्तम
लष्ये / लषे
लष्यावहे / लषावहे
लष्यामहे / लषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लेषे
लेषाते
लेषिरे
मध्यम
लेषिषे
लेषाथे
लेषिध्वे
उत्तम
लेषे
लेषिवहे
लेषिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लषिता
लषितारौ
लषितारः
मध्यम
लषितासे
लषितासाथे
लषिताध्वे
उत्तम
लषिताहे
लषितास्वहे
लषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लषिष्यते
लषिष्येते
लषिष्यन्ते
मध्यम
लषिष्यसे
लषिष्येथे
लषिष्यध्वे
उत्तम
लषिष्ये
लषिष्यावहे
लषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लष्यताम् / लषताम्
लष्येताम् / लषेताम्
लष्यन्ताम् / लषन्ताम्
मध्यम
लष्यस्व / लषस्व
लष्येथाम् / लषेथाम्
लष्यध्वम् / लषध्वम्
उत्तम
लष्यै / लषै
लष्यावहै / लषावहै
लष्यामहै / लषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलष्यत / अलषत
अलष्येताम् / अलषेताम्
अलष्यन्त / अलषन्त
मध्यम
अलष्यथाः / अलषथाः
अलष्येथाम् / अलषेथाम्
अलष्यध्वम् / अलषध्वम्
उत्तम
अलष्ये / अलषे
अलष्यावहि / अलषावहि
अलष्यामहि / अलषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लष्येत / लषेत
लष्येयाताम् / लषेयाताम्
लष्येरन् / लषेरन्
मध्यम
लष्येथाः / लषेथाः
लष्येयाथाम् / लषेयाथाम्
लष्येध्वम् / लषेध्वम्
उत्तम
लष्येय / लषेय
लष्येवहि / लषेवहि
लष्येमहि / लषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लषिषीष्ट
लषिषीयास्ताम्
लषिषीरन्
मध्यम
लषिषीष्ठाः
लषिषीयास्थाम्
लषिषीध्वम्
उत्तम
लषिषीय
लषिषीवहि
लषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलषिष्ट
अलषिषाताम्
अलषिषत
मध्यम
अलषिष्ठाः
अलषिषाथाम्
अलषिढ्वम्
उत्तम
अलषिषि
अलषिष्वहि
अलषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलषिष्यत
अलषिष्येताम्
अलषिष्यन्त
मध्यम
अलषिष्यथाः
अलषिष्येथाम्
अलषिष्यध्वम्
उत्तम
अलषिष्ये
अलषिष्यावहि
अलषिष्यामहि