लज धातुरूपाणि - लज प्रकाशने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूवे / लजयांबभूवे / लजयामाहे
लजयाञ्चक्राते / लजयांचक्राते / लजयाम्बभूवाते / लजयांबभूवाते / लजयामासाते
लजयाञ्चक्रिरे / लजयांचक्रिरे / लजयाम्बभूविरे / लजयांबभूविरे / लजयामासिरे
मध्यम
लजयाञ्चकृषे / लजयांचकृषे / लजयाम्बभूविषे / लजयांबभूविषे / लजयामासिषे
लजयाञ्चक्राथे / लजयांचक्राथे / लजयाम्बभूवाथे / लजयांबभूवाथे / लजयामासाथे
लजयाञ्चकृढ्वे / लजयांचकृढ्वे / लजयाम्बभूविध्वे / लजयांबभूविध्वे / लजयाम्बभूविढ्वे / लजयांबभूविढ्वे / लजयामासिध्वे
उत्तम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूवे / लजयांबभूवे / लजयामाहे
लजयाञ्चकृवहे / लजयांचकृवहे / लजयाम्बभूविवहे / लजयांबभूविवहे / लजयामासिवहे
लजयाञ्चकृमहे / लजयांचकृमहे / लजयाम्बभूविमहे / लजयांबभूविमहे / लजयामासिमहे