लज धातुरूपाणि - लज प्रकाशने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लजयति
लजयतः
लजयन्ति
मध्यम
लजयसि
लजयथः
लजयथ
उत्तम
लजयामि
लजयावः
लजयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लजयाञ्चकार / लजयांचकार / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्रतुः / लजयांचक्रतुः / लजयाम्बभूवतुः / लजयांबभूवतुः / लजयामासतुः
लजयाञ्चक्रुः / लजयांचक्रुः / लजयाम्बभूवुः / लजयांबभूवुः / लजयामासुः
मध्यम
लजयाञ्चकर्थ / लजयांचकर्थ / लजयाम्बभूविथ / लजयांबभूविथ / लजयामासिथ
लजयाञ्चक्रथुः / लजयांचक्रथुः / लजयाम्बभूवथुः / लजयांबभूवथुः / लजयामासथुः
लजयाञ्चक्र / लजयांचक्र / लजयाम्बभूव / लजयांबभूव / लजयामास
उत्तम
लजयाञ्चकर / लजयांचकर / लजयाञ्चकार / लजयांचकार / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चकृव / लजयांचकृव / लजयाम्बभूविव / लजयांबभूविव / लजयामासिव
लजयाञ्चकृम / लजयांचकृम / लजयाम्बभूविम / लजयांबभूविम / लजयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लजयिता
लजयितारौ
लजयितारः
मध्यम
लजयितासि
लजयितास्थः
लजयितास्थ
उत्तम
लजयितास्मि
लजयितास्वः
लजयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लजयिष्यति
लजयिष्यतः
लजयिष्यन्ति
मध्यम
लजयिष्यसि
लजयिष्यथः
लजयिष्यथ
उत्तम
लजयिष्यामि
लजयिष्यावः
लजयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लजयतात् / लजयताद् / लजयतु
लजयताम्
लजयन्तु
मध्यम
लजयतात् / लजयताद् / लजय
लजयतम्
लजयत
उत्तम
लजयानि
लजयाव
लजयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलजयत् / अलजयद्
अलजयताम्
अलजयन्
मध्यम
अलजयः
अलजयतम्
अलजयत
उत्तम
अलजयम्
अलजयाव
अलजयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लजयेत् / लजयेद्
लजयेताम्
लजयेयुः
मध्यम
लजयेः
लजयेतम्
लजयेत
उत्तम
लजयेयम्
लजयेव
लजयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लज्यात् / लज्याद्
लज्यास्ताम्
लज्यासुः
मध्यम
लज्याः
लज्यास्तम्
लज्यास्त
उत्तम
लज्यासम्
लज्यास्व
लज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अललजत् / अललजद्
अललजताम्
अललजन्
मध्यम
अललजः
अललजतम्
अललजत
उत्तम
अललजम्
अललजाव
अललजाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलजयिष्यत् / अलजयिष्यद्
अलजयिष्यताम्
अलजयिष्यन्
मध्यम
अलजयिष्यः
अलजयिष्यतम्
अलजयिष्यत
उत्तम
अलजयिष्यम्
अलजयिष्याव
अलजयिष्याम