लज धातुरूपाणि - लज प्रकाशने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लजयते
लजयेते
लजयन्ते
मध्यम
लजयसे
लजयेथे
लजयध्वे
उत्तम
लजये
लजयावहे
लजयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्राते / लजयांचक्राते / लजयाम्बभूवतुः / लजयांबभूवतुः / लजयामासतुः
लजयाञ्चक्रिरे / लजयांचक्रिरे / लजयाम्बभूवुः / लजयांबभूवुः / लजयामासुः
मध्यम
लजयाञ्चकृषे / लजयांचकृषे / लजयाम्बभूविथ / लजयांबभूविथ / लजयामासिथ
लजयाञ्चक्राथे / लजयांचक्राथे / लजयाम्बभूवथुः / लजयांबभूवथुः / लजयामासथुः
लजयाञ्चकृढ्वे / लजयांचकृढ्वे / लजयाम्बभूव / लजयांबभूव / लजयामास
उत्तम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चकृवहे / लजयांचकृवहे / लजयाम्बभूविव / लजयांबभूविव / लजयामासिव
लजयाञ्चकृमहे / लजयांचकृमहे / लजयाम्बभूविम / लजयांबभूविम / लजयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लजयिता
लजयितारौ
लजयितारः
मध्यम
लजयितासे
लजयितासाथे
लजयिताध्वे
उत्तम
लजयिताहे
लजयितास्वहे
लजयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लजयिष्यते
लजयिष्येते
लजयिष्यन्ते
मध्यम
लजयिष्यसे
लजयिष्येथे
लजयिष्यध्वे
उत्तम
लजयिष्ये
लजयिष्यावहे
लजयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लजयताम्
लजयेताम्
लजयन्ताम्
मध्यम
लजयस्व
लजयेथाम्
लजयध्वम्
उत्तम
लजयै
लजयावहै
लजयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलजयत
अलजयेताम्
अलजयन्त
मध्यम
अलजयथाः
अलजयेथाम्
अलजयध्वम्
उत्तम
अलजये
अलजयावहि
अलजयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लजयेत
लजयेयाताम्
लजयेरन्
मध्यम
लजयेथाः
लजयेयाथाम्
लजयेध्वम्
उत्तम
लजयेय
लजयेवहि
लजयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लजयिषीष्ट
लजयिषीयास्ताम्
लजयिषीरन्
मध्यम
लजयिषीष्ठाः
लजयिषीयास्थाम्
लजयिषीढ्वम् / लजयिषीध्वम्
उत्तम
लजयिषीय
लजयिषीवहि
लजयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अललजत
अललजेताम्
अललजन्त
मध्यम
अललजथाः
अललजेथाम्
अललजध्वम्
उत्तम
अललजे
अललजावहि
अललजामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलजयिष्यत
अलजयिष्येताम्
अलजयिष्यन्त
मध्यम
अलजयिष्यथाः
अलजयिष्येथाम्
अलजयिष्यध्वम्
उत्तम
अलजयिष्ये
अलजयिष्यावहि
अलजयिष्यामहि