लज धातुरूपाणि - लज प्रकाशने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लजयाञ्चकार / लजयांचकार / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्रतुः / लजयांचक्रतुः / लजयाम्बभूवतुः / लजयांबभूवतुः / लजयामासतुः
लजयाञ्चक्रुः / लजयांचक्रुः / लजयाम्बभूवुः / लजयांबभूवुः / लजयामासुः
मध्यम
लजयाञ्चकर्थ / लजयांचकर्थ / लजयाम्बभूविथ / लजयांबभूविथ / लजयामासिथ
लजयाञ्चक्रथुः / लजयांचक्रथुः / लजयाम्बभूवथुः / लजयांबभूवथुः / लजयामासथुः
लजयाञ्चक्र / लजयांचक्र / लजयाम्बभूव / लजयांबभूव / लजयामास
उत्तम
लजयाञ्चकर / लजयांचकर / लजयाञ्चकार / लजयांचकार / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चकृव / लजयांचकृव / लजयाम्बभूविव / लजयांबभूविव / लजयामासिव
लजयाञ्चकृम / लजयांचकृम / लजयाम्बभूविम / लजयांबभूविम / लजयामासिम