लज धातुरूपाणि - लज प्रकाशने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्राते / लजयांचक्राते / लजयाम्बभूवतुः / लजयांबभूवतुः / लजयामासतुः
लजयाञ्चक्रिरे / लजयांचक्रिरे / लजयाम्बभूवुः / लजयांबभूवुः / लजयामासुः
मध्यम
लजयाञ्चकृषे / लजयांचकृषे / लजयाम्बभूविथ / लजयांबभूविथ / लजयामासिथ
लजयाञ्चक्राथे / लजयांचक्राथे / लजयाम्बभूवथुः / लजयांबभूवथुः / लजयामासथुः
लजयाञ्चकृढ्वे / लजयांचकृढ्वे / लजयाम्बभूव / लजयांबभूव / लजयामास
उत्तम
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चकृवहे / लजयांचकृवहे / लजयाम्बभूविव / लजयांबभूविव / लजयामासिव
लजयाञ्चकृमहे / लजयांचकृमहे / लजयाम्बभूविम / लजयांबभूविम / लजयामासिम