लग् धातुरूपाणि - लगेँ सङ्गे - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लगिष्यते
लगिष्येते
लगिष्यन्ते
मध्यम
लगिष्यसे
लगिष्येथे
लगिष्यध्वे
उत्तम
लगिष्ये
लगिष्यावहे
लगिष्यामहे