रूप धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

रूप रूपक्रियायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रूपिष्यते / रूपयिष्यते
रूपिष्येते / रूपयिष्येते
रूपिष्यन्ते / रूपयिष्यन्ते
मध्यम
रूपिष्यसे / रूपयिष्यसे
रूपिष्येथे / रूपयिष्येथे
रूपिष्यध्वे / रूपयिष्यध्वे
उत्तम
रूपिष्ये / रूपयिष्ये
रूपिष्यावहे / रूपयिष्यावहे
रूपिष्यामहे / रूपयिष्यामहे