रूप धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

रूप रूपक्रियायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरूपिष्यत / अरूपयिष्यत
अरूपिष्येताम् / अरूपयिष्येताम्
अरूपिष्यन्त / अरूपयिष्यन्त
मध्यम
अरूपिष्यथाः / अरूपयिष्यथाः
अरूपिष्येथाम् / अरूपयिष्येथाम्
अरूपिष्यध्वम् / अरूपयिष्यध्वम्
उत्तम
अरूपिष्ये / अरूपयिष्ये
अरूपिष्यावहि / अरूपयिष्यावहि
अरूपिष्यामहि / अरूपयिष्यामहि