रूप धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

रूप रूपक्रियायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रूपिता / रूपयिता
रूपितारौ / रूपयितारौ
रूपितारः / रूपयितारः
मध्यम
रूपितासे / रूपयितासे
रूपितासाथे / रूपयितासाथे
रूपिताध्वे / रूपयिताध्वे
उत्तम
रूपिताहे / रूपयिताहे
रूपितास्वहे / रूपयितास्वहे
रूपितास्महे / रूपयितास्महे