रूप धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

रूप रूपक्रियायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरूपि
अरूपिषाताम् / अरूपयिषाताम्
अरूपिषत / अरूपयिषत
मध्यम
अरूपिष्ठाः / अरूपयिष्ठाः
अरूपिषाथाम् / अरूपयिषाथाम्
अरूपिढ्वम् / अरूपयिढ्वम् / अरूपयिध्वम्
उत्तम
अरूपिषि / अरूपयिषि
अरूपिष्वहि / अरूपयिष्वहि
अरूपिष्महि / अरूपयिष्महि