रूप धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

रूप रूपक्रियायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूवे / रूपयांबभूवे / रूपयामाहे
रूपयाञ्चक्राते / रूपयांचक्राते / रूपयाम्बभूवाते / रूपयांबभूवाते / रूपयामासाते
रूपयाञ्चक्रिरे / रूपयांचक्रिरे / रूपयाम्बभूविरे / रूपयांबभूविरे / रूपयामासिरे
मध्यम
रूपयाञ्चकृषे / रूपयांचकृषे / रूपयाम्बभूविषे / रूपयांबभूविषे / रूपयामासिषे
रूपयाञ्चक्राथे / रूपयांचक्राथे / रूपयाम्बभूवाथे / रूपयांबभूवाथे / रूपयामासाथे
रूपयाञ्चकृढ्वे / रूपयांचकृढ्वे / रूपयाम्बभूविध्वे / रूपयांबभूविध्वे / रूपयाम्बभूविढ्वे / रूपयांबभूविढ्वे / रूपयामासिध्वे
उत्तम
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूवे / रूपयांबभूवे / रूपयामाहे
रूपयाञ्चकृवहे / रूपयांचकृवहे / रूपयाम्बभूविवहे / रूपयांबभूविवहे / रूपयामासिवहे
रूपयाञ्चकृमहे / रूपयांचकृमहे / रूपयाम्बभूविमहे / रूपयांबभूविमहे / रूपयामासिमहे