रूप धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

रूप रूपक्रियायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रूपयाञ्चकार / रूपयांचकार / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चक्रतुः / रूपयांचक्रतुः / रूपयाम्बभूवतुः / रूपयांबभूवतुः / रूपयामासतुः
रूपयाञ्चक्रुः / रूपयांचक्रुः / रूपयाम्बभूवुः / रूपयांबभूवुः / रूपयामासुः
मध्यम
रूपयाञ्चकर्थ / रूपयांचकर्थ / रूपयाम्बभूविथ / रूपयांबभूविथ / रूपयामासिथ
रूपयाञ्चक्रथुः / रूपयांचक्रथुः / रूपयाम्बभूवथुः / रूपयांबभूवथुः / रूपयामासथुः
रूपयाञ्चक्र / रूपयांचक्र / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
उत्तम
रूपयाञ्चकर / रूपयांचकर / रूपयाञ्चकार / रूपयांचकार / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चकृव / रूपयांचकृव / रूपयाम्बभूविव / रूपयांबभूविव / रूपयामासिव
रूपयाञ्चकृम / रूपयांचकृम / रूपयाम्बभूविम / रूपयांबभूविम / रूपयामासिम