रूप धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

रूप रूपक्रियायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चक्राते / रूपयांचक्राते / रूपयाम्बभूवतुः / रूपयांबभूवतुः / रूपयामासतुः
रूपयाञ्चक्रिरे / रूपयांचक्रिरे / रूपयाम्बभूवुः / रूपयांबभूवुः / रूपयामासुः
मध्यम
रूपयाञ्चकृषे / रूपयांचकृषे / रूपयाम्बभूविथ / रूपयांबभूविथ / रूपयामासिथ
रूपयाञ्चक्राथे / रूपयांचक्राथे / रूपयाम्बभूवथुः / रूपयांबभूवथुः / रूपयामासथुः
रूपयाञ्चकृढ्वे / रूपयांचकृढ्वे / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
उत्तम
रूपयाञ्चक्रे / रूपयांचक्रे / रूपयाम्बभूव / रूपयांबभूव / रूपयामास
रूपयाञ्चकृवहे / रूपयांचकृवहे / रूपयाम्बभूविव / रूपयांबभूविव / रूपयामासिव
रूपयाञ्चकृमहे / रूपयांचकृमहे / रूपयाम्बभूविम / रूपयांबभूविम / रूपयामासिम