रूप धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

रूप रूपक्रियायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रूपयिषीष्ट
रूपयिषीयास्ताम्
रूपयिषीरन्
मध्यम
रूपयिषीष्ठाः
रूपयिषीयास्थाम्
रूपयिषीढ्वम् / रूपयिषीध्वम्
उत्तम
रूपयिषीय
रूपयिषीवहि
रूपयिषीमहि