रु धातुरूपाणि - रु शब्दे - अदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
रवीति / रौति
रुवीतः / रुतः
रुवन्ति
मध्यम
रवीषि / रौषि
रुवीथः / रुथः
रुवीथ / रुथ
उत्तम
रवीमि / रौमि
रुवीवः / रुवः
रुवीमः / रुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
रुराव
रुरुवतुः
रुरुवुः
मध्यम
रुरविथ
रुरुवथुः
रुरुव
उत्तम
रुरव / रुराव
रुरुविव
रुरुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
रविता
रवितारौ
रवितारः
मध्यम
रवितासि
रवितास्थः
रवितास्थ
उत्तम
रवितास्मि
रवितास्वः
रवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
रविष्यति
रविष्यतः
रविष्यन्ति
मध्यम
रविष्यसि
रविष्यथः
रविष्यथ
उत्तम
रविष्यामि
रविष्यावः
रविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
रुवीतात् / रुवीताद् / रुतात् / रुताद् / रवीतु / रौतु
रुवीताम् / रुताम्
रुवन्तु
मध्यम
रुवीतात् / रुवीताद् / रुतात् / रुताद् / रुवीहि / रुहि
रुवीतम् / रुतम्
रुवीत / रुत
उत्तम
रवाणि
रवाव
रवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरवीत् / अरवीद् / अरौत् / अरौद्
अरुवीताम् / अरुताम्
अरुवन्
मध्यम
अरवीः / अरौः
अरुवीतम् / अरुतम्
अरुवीत / अरुत
उत्तम
अरवम्
अरुवीव / अरुव
अरुवीम / अरुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रुवीयात् / रुवीयाद् / रुयात् / रुयाद्
रुवीयाताम् / रुयाताम्
रुवीयुः / रुयुः
मध्यम
रुवीयाः / रुयाः
रुवीयातम् / रुयातम्
रुवीयात / रुयात
उत्तम
रुवीयाम् / रुयाम्
रुवीयाव / रुयाव
रुवीयाम / रुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
रूयात् / रूयाद्
रूयास्ताम्
रूयासुः
मध्यम
रूयाः
रूयास्तम्
रूयास्त
उत्तम
रूयासम्
रूयास्व
रूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरावीत् / अरावीद्
अराविष्टाम्
अराविषुः
मध्यम
अरावीः
अराविष्टम्
अराविष्ट
उत्तम
अराविषम्
अराविष्व
अराविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अरविष्यत् / अरविष्यद्
अरविष्यताम्
अरविष्यन्
मध्यम
अरविष्यः
अरविष्यतम्
अरविष्यत
उत्तम
अरविष्यम्
अरविष्याव
अरविष्याम