रुष् धातुरूपाणि - रुषँ रोषे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूवे / रोषयांबभूवे / रोषयामाहे
रोषयाञ्चक्राते / रोषयांचक्राते / रोषयाम्बभूवाते / रोषयांबभूवाते / रोषयामासाते
रोषयाञ्चक्रिरे / रोषयांचक्रिरे / रोषयाम्बभूविरे / रोषयांबभूविरे / रोषयामासिरे
मध्यम
रोषयाञ्चकृषे / रोषयांचकृषे / रोषयाम्बभूविषे / रोषयांबभूविषे / रोषयामासिषे
रोषयाञ्चक्राथे / रोषयांचक्राथे / रोषयाम्बभूवाथे / रोषयांबभूवाथे / रोषयामासाथे
रोषयाञ्चकृढ्वे / रोषयांचकृढ्वे / रोषयाम्बभूविध्वे / रोषयांबभूविध्वे / रोषयाम्बभूविढ्वे / रोषयांबभूविढ्वे / रोषयामासिध्वे
उत्तम
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूवे / रोषयांबभूवे / रोषयामाहे
रोषयाञ्चकृवहे / रोषयांचकृवहे / रोषयाम्बभूविवहे / रोषयांबभूविवहे / रोषयामासिवहे
रोषयाञ्चकृमहे / रोषयांचकृमहे / रोषयाम्बभूविमहे / रोषयांबभूविमहे / रोषयामासिमहे