रुष् धातुरूपाणि - रुषँ रोषे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रोषिषीष्ट / रोषयिषीष्ट
रोषिषीयास्ताम् / रोषयिषीयास्ताम्
रोषिषीरन् / रोषयिषीरन्
मध्यम
रोषिषीष्ठाः / रोषयिषीष्ठाः
रोषिषीयास्थाम् / रोषयिषीयास्थाम्
रोषिषीध्वम् / रोषयिषीढ्वम् / रोषयिषीध्वम्
उत्तम
रोषिषीय / रोषयिषीय
रोषिषीवहि / रोषयिषीवहि
रोषिषीमहि / रोषयिषीमहि