रुष् धातुरूपाणि - रुषँ रोषे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चक्राते / रोषयांचक्राते / रोषयाम्बभूवतुः / रोषयांबभूवतुः / रोषयामासतुः
रोषयाञ्चक्रिरे / रोषयांचक्रिरे / रोषयाम्बभूवुः / रोषयांबभूवुः / रोषयामासुः
मध्यम
रोषयाञ्चकृषे / रोषयांचकृषे / रोषयाम्बभूविथ / रोषयांबभूविथ / रोषयामासिथ
रोषयाञ्चक्राथे / रोषयांचक्राथे / रोषयाम्बभूवथुः / रोषयांबभूवथुः / रोषयामासथुः
रोषयाञ्चकृढ्वे / रोषयांचकृढ्वे / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
उत्तम
रोषयाञ्चक्रे / रोषयांचक्रे / रोषयाम्बभूव / रोषयांबभूव / रोषयामास
रोषयाञ्चकृवहे / रोषयांचकृवहे / रोषयाम्बभूविव / रोषयांबभूविव / रोषयामासिव
रोषयाञ्चकृमहे / रोषयांचकृमहे / रोषयाम्बभूविम / रोषयांबभूविम / रोषयामासिम