रुध् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

रुधिँर् आवरणे - रुधादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरुधत् / अरुधद् / अरौत्सीत् / अरौत्सीद्
अरुधताम् / अरौद्धाम्
अरुधन् / अरौत्सुः
मध्यम
अरुधः / अरौत्सीः
अरुधतम् / अरौद्धम्
अरुधत / अरौद्ध
उत्तम
अरुधम् / अरौत्सम्
अरुधाव / अरौत्स्व
अरुधाम / अरौत्स्म