रुठ् धातुरूपाणि - रुठँ उपघाते - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रुठ्यात् / रुठ्याद्
रुठ्यास्ताम्
रुठ्यासुः
मध्यम
रुठ्याः
रुठ्यास्तम्
रुठ्यास्त
उत्तम
रुठ्यासम्
रुठ्यास्व
रुठ्यास्म