री धातुरूपाणि - रीङ् श्रवणे - दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रीयेत
रीयेयाताम्
रीयेरन्
मध्यम
रीयेथाः
रीयेयाथाम्
रीयेध्वम्
उत्तम
रीयेय
रीयेवहि
रीयेमहि